Original

द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे ।महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥ ९ ॥

Segmented

द्रोण-कर्णौ प्रतीयाताम् यदि भीष्मः अपि वा रणे महान् स्यात् संशयो लोके न तु पश्यामि नो जयम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
प्रतीयाताम् प्रती pos=v,p=3,n=d,l=vidhilin
यदि यदि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
अपि अपि pos=i
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संशयो संशय pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
तु तु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s