Original

अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् ।कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ ६ ॥

Segmented

अस्यतः कर्णिन्-नाराचान् तीक्ष्ण-अग्रान् च शिला-शितान् को अर्जुनस्य अग्रतस् तिष्ठेत् अपि मृत्युः जरा-अतिगः

Analysis

Word Lemma Parse
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
कर्णिन् कर्णिन् pos=a,comp=y
नाराचान् नाराच pos=n,g=m,c=2,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
pos=i
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
को pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
जरा जरा pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s