Original

सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः ।क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ ४१ ॥

Segmented

सर्वथा न अस्ति मे पुत्रः स अमात्यः सहबान्धवः क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
सहबान्धवः सहबान्धव pos=a,g=m,c=1,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
pos=i
भीमे भीम pos=n,g=m,c=7,n=s
pos=i
वासुदेवे वासुदेव pos=n,g=m,c=7,n=s
pos=i
सात्वते सात्वत pos=n,g=m,c=7,n=s