Original

प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा ।फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ ४० ॥

Segmented

प्रत्यक्षम् सर्व-लोकस्य खाण्डवे यत् कृतम् पुरा फल्गुनेन सहाय-अर्थे वह्नेः दामोदरेण च

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
सहाय सहाय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वह्नेः वह्नि pos=n,g=m,c=6,n=s
दामोदरेण दामोदर pos=n,g=m,c=3,n=s
pos=i