Original

यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः ।हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ॥ ३८ ॥

Segmented

यस्य मन्त्री च गोप्ता च सुहृद् च एव जनार्दनः हरिस् त्रैलोक्य-नाथः स किम् नु तस्य न निर्जितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
pos=i
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
हरिस् हरि pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part