Original

स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा ।निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ॥ ३६ ॥

Segmented

स्वैर-मुक्तवन्तः अपि शराः पार्थेन अमित-तेजसा निर्दहेयुः मम सुतान् किम् पुनः मन्युना ईरिताः

Analysis

Word Lemma Parse
स्वैर स्वैर pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
शराः शर pos=n,g=m,c=1,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
निर्दहेयुः निर्दह् pos=v,p=3,n=p,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
ईरिताः ईरय् pos=va,g=m,c=1,n=p,f=part