Original

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः ।तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ ३५ ॥

Segmented

ये च अस्य सचिवा मन्दाः कर्ण-सौबलक-आदयः ते ऽप्य् अस्य भूयसो दोषान् वर्धयन्ति विचेतसः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सचिवा सचिव pos=n,g=m,c=1,n=p
मन्दाः मन्द pos=a,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
सौबलक सौबलक pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भूयसो भूयस् pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
वर्धयन्ति वर्धय् pos=v,p=3,n=p,l=lat
विचेतसः विचेतस् pos=a,g=m,c=1,n=p