Original

अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः ।येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ ३३ ॥

Segmented

अपि इदानीम् मम सुतास् तिष्ठेरन् मन्द-चेतसः येषाम् भ्राता गुरुः ज्येष्ठो विनये न अवतिष्ठते

Analysis

Word Lemma Parse
अपि अपि pos=i
इदानीम् इदानीम् pos=i
मम मद् pos=n,g=,c=6,n=s
सुतास् सुत pos=n,g=m,c=1,n=p
तिष्ठेरन् स्था pos=v,p=3,n=p,l=vidhilin
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
विनये विनय pos=n,g=m,c=7,n=s
pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat