Original

मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे ।अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ ३१ ॥

Segmented

मन्ये मन्यु-समुद्धूताः पुत्राणाम् तव संयुगे अन्तम् पार्थाः करिष्यन्ति वीर्य-आमर्ष-समन्विताः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
मन्यु मन्यु pos=n,comp=y
समुद्धूताः समुद्धू pos=va,g=m,c=1,n=p,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
वीर्य वीर्य pos=n,comp=y
आमर्ष आमर्ष pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p