Original

सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः ।सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ ३० ॥

Segmented

सर्वे प्रहरताम् श्रेष्ठाः सर्वे च अमित-तेजसः सर्वे सर्व-अस्त्र-विद्वांसः देवैः अपि सु दुर्जयाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p