Original

श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः ।कच्चित्तवापि विदितं यथातथ्येन सारथे ॥ ३ ॥

Segmented

श्रुतम् मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः कच्चित् ते अपि विदितम् यथातथ्येन सारथे

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
यथातथ्येन यथातथ्येन pos=i
सारथे सारथि pos=n,g=m,c=8,n=s