Original

यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् ।दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ २८ ॥

Segmented

यत्र विस्फुरत्-उष्ठः भीमः प्राह वचो महत् दृष्ट्वा दुर्योधनेन ऊरू द्रौपद्या दर्शितौ उभौ

Analysis

Word Lemma Parse
यत्र यत्र pos=i
विस्फुरत् विस्फुर् pos=va,comp=y,f=part
उष्ठः उष्ठ pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
ऊरू ऊरु pos=n,g=m,c=2,n=d
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
दर्शितौ दर्शय् pos=va,g=m,c=2,n=d,f=part
उभौ उभ् pos=n,g=m,c=2,n=d