Original

आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ २७ ॥

Segmented

आसादितम् इदम् घोरम् तुमुलम् लोम-हर्षणम् द्रौपदीम् परिकर्षद्भिः कोपयद्भिः च पाण्डवान्

Analysis

Word Lemma Parse
आसादितम् आसादय् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
परिकर्षद्भिः परिकृष् pos=va,g=m,c=3,n=p,f=part
कोपयद्भिः कोपय् pos=va,g=m,c=3,n=p,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p