Original

महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् ।कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥ २६ ॥

Segmented

महेश्वरेण यो राजन् न जीर्णो ग्रस्त-मूर्तिमान् कस् तम् उत्सहते वीरम् युद्धे जरयितुम् पुमान्

Analysis

Word Lemma Parse
महेश्वरेण महेश्वर pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
जीर्णो जृ pos=va,g=m,c=1,n=s,f=part
ग्रस्त ग्रस् pos=va,comp=y,f=part
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
कस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
वीरम् वीर pos=n,g=m,c=2,n=s
युद्धे युध् pos=va,g=f,c=1,n=d,f=part
जरयितुम् जरय् pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s