Original

तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् ।अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ २४ ॥

Segmented

तत्र एनम् लोकपालास् ते दर्शयामासुः अर्जुनम् अस्त्र-हेतोः पराक्रान्तम् तपसा कौरव-ऋषभम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
लोकपालास् लोकपाल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
कौरव कौरव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s