Original

श्रुतं हि ते महाराज यथा पार्थेन संयुगे ।एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥ २२ ॥

Segmented

श्रुतम् हि ते महा-राज यथा पार्थेन संयुगे एकादश-तनुः स्थाणुः धनुषा परितोषितः

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
एकादश एकादशन् pos=n,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
परितोषितः परितोषय् pos=va,g=m,c=1,n=s,f=part