Original

दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः ।कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ २१ ॥

Segmented

दुःशासनस्य ता वाचः श्रुत्वा ते दारुण-उदयाः कर्णस्य च महा-राज न स्वप्स्यन्ति इति मे मतिः

Analysis

Word Lemma Parse
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
ता तद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
दारुण दारुण pos=a,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
स्वप्स्यन्ति स्वप् pos=v,p=3,n=p,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s