Original

मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः ।दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥ २० ॥

Segmented

मन्युना हि समाविष्टाः पाण्डवास् ते अमित-ओजसः दृष्ट्वा कृष्णाम् सभाम् नीताम् धर्म-पत्नीम् यशस्विनीम्

Analysis

Word Lemma Parse
मन्युना मन्यु pos=n,g=m,c=3,n=s
हि हि pos=i
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
नीताम् नी pos=va,g=f,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s