Original

वैशंपायन उवाच ।शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः ।द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥ २ ॥

Segmented

वैशम्पायन उवाच शक्र-लोक-गतम् पार्थम् श्रुत्वा राजा अम्बिका-सुतः द्वैपायनाद् ऋषि-श्रेष्ठात् संजयम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
लोक लोक pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
द्वैपायनाद् द्वैपायन pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan