Original

संजय उवाच ।यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति ।सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥ १९ ॥

Segmented

संजय उवाच यद् एतत् कथितम् राजंस् त्वया दुर्योधनम् प्रति सर्वम् एतद् यथा आत्थ त्वम् न एतत् मिथ्या महीपते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
महीपते महीपति pos=n,g=m,c=8,n=s