Original

यदुद्वपन्प्रवपंश्चैव बाणान्स्थाताततायी समरे किरीटी ।सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदपारणीयः ॥ १८ ॥

Segmented

यद् उद्वपन् प्रवपंः च एव बाणान् स्थाता आततायी समरे किरीटी सृष्टो ऽन्तकः सर्व-हरः विधात्रा भवेद् यथा तद्वद् अपारणीयः

Analysis

Word Lemma Parse
यद् यत् pos=i
उद्वपन् उद्वप् pos=va,g=m,c=1,n=s,f=part
प्रवपंः प्रवप् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
स्थाता स्था pos=v,p=3,n=s,l=lrt
आततायी आततायिन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
तद्वद् तद्वत् pos=i
अपारणीयः अपारणीय pos=a,g=m,c=1,n=s