Original

अपि वा रथघोषेण भयार्ता सव्यसाचिनः ।प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ १७ ॥

Segmented

अपि वा रथ-घोषेण भय-आर्ता सव्यसाचिनः प्रतिभाति विदीर्णा इव सर्वतो भारती चमूः

Analysis

Word Lemma Parse
अपि अपि pos=i
वा वा pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
भय भय pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
विदीर्णा विदृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सर्वतो सर्वतस् pos=i
भारती भारत pos=a,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s