Original

यथा हि किरणा भानोस्तपन्तीह चराचरम् ।तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥ १६ ॥

Segmented

यथा हि किरणा भानोस् तपन्ति इह चराचरम् तथा पार्थ-भुज-उत्सृष्टाः शरास् तप्स्यन्ति मे सुतान्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
किरणा किरण pos=n,g=m,c=1,n=p
भानोस् भानु pos=n,g=m,c=6,n=s
तपन्ति तप् pos=v,p=3,n=p,l=lat
इह इह pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
तथा तथा pos=i
पार्थ पार्थ pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
शरास् शर pos=n,g=m,c=1,n=p
तप्स्यन्ति तप् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p