Original

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् ।जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ १४ ॥

Segmented

त्रिदश-ईश-समः वीरः खाण्डवे ऽग्निम् अतर्पयत् जिगाय पार्थिवान् सर्वान् राजसूये महा-क्रतौ

Analysis

Word Lemma Parse
त्रिदश त्रिदश pos=n,comp=y
ईश ईश pos=n,comp=y
समः सम pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
जिगाय जि pos=v,p=3,n=s,l=lit
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
राजसूये राजसूय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s