Original

न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते ।मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ १३ ॥

Segmented

न तु हन्ता अर्जुनस्य अस्ति जेता वा अस्य न विद्यते मन्युस् तस्य कथम् शाम्येन् मन्दान् प्रति समुत्थितः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
जेता जि pos=v,p=3,n=s,l=lrt
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
मन्युस् मन्यु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
शाम्येन् शम् pos=v,p=3,n=s,l=vidhilin
मन्दान् मन्द pos=a,g=m,c=2,n=p
प्रति प्रति pos=i
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part