Original

भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् ।सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ ११ ॥

Segmented

भवेत् सु तुमुलम् युद्धम् सर्वशो ऽप्य् अपराजितम् सर्वे हि अस्त्र-विदः शूराः सर्वे प्राप्ता महद् यशः

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सर्वशो सर्वशस् pos=i
ऽप्य् अपि pos=i
अपराजितम् अपराजित pos=a,g=n,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अस्त्र अस्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s