Original

कदाचिदटमानस्तु महर्षिरुत लोमशः ।जगाम शक्रभवनं पुरंदरदिदृक्षया ॥ ९ ॥

Segmented

कदाचिद् अटमानस् तु महा-ऋषिः उत लोमशः जगाम शक्र-भवनम् पुरन्दर-दिदृक्षया

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
अटमानस् अट् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उत उत pos=i
लोमशः लोमश pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
पुरन्दर पुरंदर pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s