Original

सखायं प्रददौ चास्य चित्रसेनं पुरंदरः ।स तेन सह संगम्य रेमे पार्थो निरामयः ॥ ८ ॥

Segmented

सखा अयम् प्रददौ च अस्य चित्रसेनम् पुरंदरः स तेन सह संगम्य रेमे पार्थो निरामयः

Analysis

Word Lemma Parse
सखा सखि pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सह सह pos=i
संगम्य संगम् pos=vi
रेमे रम् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s