Original

ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ ६ ॥

Segmented

ततः शक्रो ऽब्रवीत् पार्थम् कृत-अस्त्रम् काल आगते नृत्तम् गीतम् च कौन्तेय चित्रसेनाद् अवाप्नुहि

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
काल काल pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
नृत्तम् नृत्त pos=n,g=n,c=2,n=s
गीतम् गीत pos=n,g=n,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
चित्रसेनाद् चित्रसेन pos=n,g=m,c=5,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot