Original

शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् ।अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ ४ ॥

Segmented

शक्रस्य हस्ताद् दयितम् वज्रम् अस्त्रम् दुरुत्सहम् अशनीः च महा-नादाः मेघ-बर्हिण-लक्षणाः

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
हस्ताद् हस्त pos=n,g=m,c=5,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दुरुत्सहम् दुरुत्सह pos=a,g=n,c=2,n=s
अशनीः अशनि pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
नादाः नाद pos=n,g=f,c=2,n=p
मेघ मेघ pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
लक्षणाः लक्षण pos=n,g=f,c=2,n=p