Original

गिरिदुर्गेषु हि सदा देशेषु विषमेषु च ।वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥ ३६ ॥

Segmented

गिरि-दुर्गेषु हि सदा देशेषु विषमेषु च वसन्ति राक्षसा रौद्रास् तेभ्यो रक्षेत् सदा भवान्

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
हि हि pos=i
सदा सदा pos=i
देशेषु देश pos=n,g=m,c=7,n=p
विषमेषु विषम pos=a,g=m,c=7,n=p
pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
राक्षसा राक्षस pos=n,g=m,c=1,n=p
रौद्रास् रौद्र pos=a,g=m,c=1,n=p
तेभ्यो तद् pos=n,g=m,c=5,n=p
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s