Original

भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले ।त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ ३५ ॥

Segmented

भवांः च एनम् द्विजश्रेष्ठ पर्यटन्तम् मही-तले त्रातुम् अर्हति विप्र-अग्र्यैः तपः-बल-समन्वितः

Analysis

Word Lemma Parse
भवांः भवत् pos=a,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
पर्यटन्तम् पर्यट् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
त्रातुम् त्रा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s