Original

तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥ ३४ ॥

Segmented

तीर्थेषु आप्लुत्य पुण्येषु विपाप्मा विगत-ज्वरः राज्यम् भोक्ष्यसि राज-इन्द्र सुखी विगत-कल्मषः

Analysis

Word Lemma Parse
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आप्लुत्य आप्लु pos=vi
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
भोक्ष्यसि भुज् pos=v,p=2,n=s,l=lrt
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s