Original

नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे ।भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ ३१ ॥

Segmented

न अशुद्ध-बाहु-वीर्येण न अ कृतास्त्रेन वा रणे भीष्म-द्रोण-आदयः युद्धे शक्याः प्रतिसमासितुम्

Analysis

Word Lemma Parse
pos=i
अशुद्ध अशुद्ध pos=a,comp=y
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
pos=i
pos=i
कृतास्त्रेन कृतास्त्र pos=a,g=m,c=3,n=s
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्याः शक्य pos=a,g=m,c=1,n=p
प्रतिसमासितुम् प्रतिसमास् pos=vi