Original

एवं संपूजितो जिष्णुरुवास भवने पितुः ।उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ ३ ॥

Segmented

एवम् सम्पूजितो जिष्णुः उवास भवने पितुः उपशिक्षन् महा-अस्त्राणि स संहारानि पाण्डवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उवास वस् pos=v,p=3,n=s,l=lit
भवने भवन pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
उपशिक्षन् उपशिक्ष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
संहारानि संहार pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s