Original

भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् ।काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ २९ ॥

Segmented

भवान् च मद्-नियोगेन यातु तावत् मही-तलम् काम्यके द्रक्ष्यसे वीरम् निवसन्तम् युधिष्ठिरम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
मद् मद् pos=n,comp=y
नियोगेन नियोग pos=n,g=m,c=3,n=s
यातु या pos=v,p=3,n=s,l=lot
तावत् तावत् pos=i
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
काम्यके काम्यक pos=n,g=m,c=7,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
वीरम् वीर pos=n,g=m,c=2,n=s
निवसन्तम् निवस् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s