Original

अयं तेषां समस्तानां शक्तः प्रतिसमासने ।तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥ २८ ॥

Segmented

अयम् तेषाम् समस्तानाम् शक्तः प्रतिसमासने तान् निहत्य रणे शूरः पुनः यास्यति मानुषान्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्रतिसमासने प्रतिसमासन pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
यास्यति या pos=v,p=3,n=s,l=lrt
मानुषान् मानुष pos=n,g=m,c=2,n=p