Original

येन पूर्वं महात्मानः खनमाना रसातलम् ।दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ २६ ॥

Segmented

येन पूर्वम् महात्मानः खनमाना रसातलम् दर्शनाद् एव निहताः सगरस्य आत्मजाः विभो

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
महात्मानः महात्मन् pos=n,g=m,c=1,n=p
खनमाना खन् pos=va,g=m,c=1,n=p,f=part
रसातलम् रसातल pos=n,g=n,c=2,n=s
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सगरस्य सगर pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s