Original

पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः ।सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥ २४ ॥

Segmented

पाताल-वासिनः रौद्रा दनोः पुत्रा महा-बलाः सर्वे देव-निकायाः हि न अलम् योधयितुम् स्म तान्

Analysis

Word Lemma Parse
पाताल पाताल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
रौद्रा रौद्र pos=a,g=m,c=1,n=p
दनोः दनु pos=n,g=f,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
निकायाः निकाय pos=n,g=m,c=1,n=p
हि हि pos=i
pos=i
अलम् अलम् pos=i
योधयितुम् योधय् pos=vi
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p