Original

तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥ २३ ॥

Segmented

तर्कयन्ते सुरान् हन्तुम् बल-दर्प-समन्विताः देवान् न गणयन्ते च तथा दत्त-वराः हि ते

Analysis

Word Lemma Parse
तर्कयन्ते तर्कय् pos=v,p=3,n=p,l=lat
सुरान् सुर pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
बल बल pos=n,comp=y
दर्प दर्प pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गणयन्ते गणय् pos=v,p=3,n=p,l=lat
pos=i
तथा तथा pos=i
दत्त दा pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p