Original

उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥ २२ ॥

Segmented

उद्वृत्ता हि असुराः केचिद् निवात-कवचाः इति विप्रियेषु स्थिताः नः वर-दानेन मोहिताः

Analysis

Word Lemma Parse
उद्वृत्ता उद्वृत् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
असुराः असुर pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
इति इति pos=i
विप्रियेषु विप्रिय pos=n,g=n,c=7,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part