Original

तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती ।भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ २१ ॥

Segmented

तौ मद्-नियोगात् ब्रह्म-ऋषे क्षितौ जातौ महा-द्युति भूमेः भार-अवतरणम् महा-वीर्यौ करिष्यतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
जातौ जन् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
भूमेः भूमि pos=n,g=f,c=6,n=s
भार भार pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
करिष्यतः कृ pos=v,p=3,n=d,l=lrt