Original

पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥ २ ॥

Segmented

पाद्यम् आचमनीयम् च प्रतिग्राह्य नृप-आत्मजम् प्रवेशयामासुः अथो पुरन्दर-निवेशनम्

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
प्रतिग्राह्य प्रतिग्राहय् pos=vi
नृप नृप pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
प्रवेशयामासुः प्रवेशय् pos=v,p=3,n=p,l=lit
अथो अथो pos=i
पुरन्दर पुरंदर pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s