Original

यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥ १९ ॥

Segmented

यत् न शक्यम् सुरैः द्रष्टुम् ऋषिभिः वा महात्मभिः तद् आश्रम-पदम् पुण्यम् बदरी नाम विश्रुतम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
द्रष्टुम् दृश् pos=vi
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
वा वा pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=1,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
बदरी बदरी pos=n,g=f,c=1,n=s
नाम नाम pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part