Original

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।ताविमावभिजानीहि हृषीकेशधनंजयौ ॥ १८ ॥

Segmented

नर-नारायणौ यौ तौ पुराणौ ऋषि-सत्तमौ तौ इमौ अभिजानीहि हृषीकेश-धनंजयौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
पुराणौ पुराण pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
हृषीकेश हृषीकेश pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d