Original

महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ १६ ॥

Segmented

महा-ऋषे मम पुत्रो ऽयम् कुन्त्याम् जातो महा-भुजः अस्त्र-हेतोः इह प्राप्तः कस्माच्चित् कारण-अन्तरात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कुन्त्याम् कुन्ती pos=n,g=f,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
इह इह pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कस्माच्चित् कश्चित् pos=n,g=n,c=5,n=s
कारण कारण pos=n,comp=y
अन्तरात् अन्तर pos=a,g=n,c=5,n=s