Original

ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥ १५ ॥

Segmented

ब्रह्म-ऋषे श्रूयताम् यत् ते मनसा एतत् विवक्षितम् न अयम् केवल-मर्त्यः वै क्षत्रिय-त्वम् उपागतः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
केवल केवल pos=a,comp=y
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
वै वै pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part