Original

तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः ।लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ १४ ॥

Segmented

तस्य विज्ञाय संकल्पम् शक्रो वृत्र-निषूदनः लोमशम् प्रहसन् वाक्यम् इदम् आह शचीपतिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
लोमशम् लोमश pos=n,g=m,c=2,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
शचीपतिः शचीपति pos=n,g=m,c=1,n=s