Original

किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः ।य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् ॥ १३ ॥

Segmented

किम् तु अस्य सुकृतम् कर्म लोका वा के विनिर्जिताः य एवम् उपसंप्राप्तः स्थानम् देव-नमस्कृतम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सुकृतम् सुकृत pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोका लोक pos=n,g=m,c=1,n=p
वा वा pos=i
के pos=n,g=m,c=1,n=p
विनिर्जिताः विनिर्जि pos=va,g=m,c=1,n=p,f=part
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उपसंप्राप्तः उपसंप्राप् pos=va,g=m,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
नमस्कृतम् नमस्कृ pos=va,g=n,c=2,n=s,f=part