Original

ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ ११ ॥

Segmented

ततः शक्र-अभ्यनुज्ञातः आसने विष्टर-उत्तरे निषसाद द्विजश्रेष्ठः पूज्यमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्र शक्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
आसने आसन pos=n,g=n,c=7,n=s
विष्टर विष्टर pos=n,comp=y
उत्तरे उत्तर pos=a,g=n,c=7,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
द्विजश्रेष्ठः द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p